Prāñcaṁ yajñaṁ cakṛma vardhatāṁ gīḥsamidbhir agniṁ namasā duvasyan ǀdivaḥ śaśāsur vidathā kavīnāmgṛtsāya cit tavase gātum īṣuḥ ǁ (2)Mayo dadhe medhiraḥ pūtadakṣodivaḥ subandhur januṣā pṛthivyāḥ ǀavindan nu darśatam apsvantardevāso agnim apasi svasṝṇām ǁ (3)Avardhayanta subhagaṁ sapta yahvīḥśvetaṁ jajñānam aruṣaṁ mahitvā ǀśiśuṁ na jātam abhyārur aśvādevāso agniṁ janiman vapuṣyan ǁ (4)Śukrebhir aṅgai raja ātatanvānkratuṁ punānaḥ kavibhiḥ pavitraiḥ ǀśocir vasānaḥ pari āyur apāmśriyo mimīte bṛhatīr anūnāḥ ǁ (5)Vavrāja sīm anadatīr adabdhāḥdivo yahvīr avasānā anagnāḥ ǀśanā atra yuvatayaḥ sayonīrekaṁ garbhaṁ dadhire sapta vāṇīḥ ǁ (6)Stīrṇā asya saṁhato viśvarūpāghṛtasya yonau sravathe madhūnām ǀasthur atra dhenavaḥ pinvamānāmahī dasmasya mātarā samīcī ǁ (7)Babhrāṇaḥ sūno sahaso vyadyauddadhānaḥ śukrā rabhasā vapūṁṣi ǀścotanti dhārā madhuno ghṛtasyavṛṣā yatra vāvṛdhe kāvyena ǁ (8)Pituś cid ūdhar januṣā vivedavyasya dhārā asṛjad vi dhenāḥ ǀguhā carantaṁ sakhibhiḥ śivebhirdivo yahvībhir na guhā babhūva ǁ (9)Pituś ca garbhaṁ janituś ca babhrepūrvīr eko adhayat pīpyānāḥ ǀvṛṣṇe sapatnī śucaye sabandhūubhe asmai manuṣye ni pāhi ǁ (10)Urau mahān anibādhe vavardhaapo agniṁ yaśasaḥ saṁ hi pūrvīḥ ǀṛtasya yonāvaśayad damūnājāmīnām agnir apasi svasṝṇām ǁ(11)Akro na babhriḥ samithe mahīnāmdidṛkṣeyaḥ sūnave bhāṛjīkaḥ ǀud usriyā janitā yo jajānaapāṁ garbho nṛtamo yahvo agniḥ ǁ (12)Apāṁ garbhaṁ darśatam oṣadhīnāmvanā jajāna subhagā virūpam ǀdevāsaś cin manasā saṁ hi jagmuḥpaniṣṭhaṁ jātaṁ tavasaṁ duvasyan ǁ (13)Bṛhanta id bhānavo bhāṛjīkamagniṁ sacanta vidyuto na śukrāḥ ǀguheva vṛddhaṁ sadasi sve antarapāra ūrve amṛtaṁ duhānāḥ ǁ (14) (III.1)«Мы принесли жертву, дабы вознестить к высочайшему; пусть возрастет Слово. Дровами для его костра, поклонением они подвигли Агни на его труды; они дали выражение в небесах познаниям провидцев, и они возжелали для него стезю в его силе, в его жажде слова. (2)
Исполненный мудрости, с чистым различением, прекрасный друг (или – совершенный строитель), по своему рождению Небесный и Земной, он утверждает Блаженство; боги нашли Агни, зримого, в Водах, во время труда сестер. (3)
Семь Могучих взрастили его, благодатного, светлого при рождении, алого, когда возрастает. Они ходили и трудились вокруг него, как Кобылицы вокруг новорожденного дитяти; боги дали тело Агни при его рождении. (4)
Своими чистыми сверкающими членами он распространился и образовал срединный мир, очищая волю к действию с помощью чистых повелителей мудрости; облекаясь светом, как одеянием, вокруг всей жизни Вод, он создал в себе великолепие широкое и беспорочное. (5)
Он двигался повсюду среди Могучих с Небес, и они не истребляли, но и не иссякали, – они не были одеты, но и не были наги. Здесь вечные и вечно юные богини, вышедшие из одного лона, зачали одного Младенца – эти Семь Изречений. (6)
Распространились его скопления в универсальных формах, в лоне ясности, в потоке сладостных струй; здесь стояли кормящие Реки, питающие себя; две Матери бога свершений стали безбрежны и гармоничны. (7)
Рожденный ими, о сын Силы, ты засверкал, принимая яркие, вдохновенные воплощения; текут потоки сладости, ясности там, где Бык изобилия взращен был Мудростью. (8)