Вначале вся эта Вселенная, все это было Не-Сущим и Не-Проявленным, из чего родилось это явленное Существование. Оно само сотворило себя – и никто иной. Поэтому говорят о нем – ладно и прекрасно сделано. Вот это, что ладно и прекрасно сделано, воистину, это не что иное, как радость по ту сторону существования. Когда человек обретает эту радость, тогда это творение исполняется блаженства; ибо кто мог бы так потрудиться, чтобы совершить вдох, или кто нашел бы силу совершить выдох, если бы не было этого Блаженства в небе его сердца, в эфире внутри его существа? Это Он есть источник Блаженства; ибо когда Дух, который внутри нас, находит Незримого, Бестелесного, Неопределимого и Безосновного Вечного, свое прибежище и прочную основу, тогда он минует предел Страха. Но когда Дух, который внутри нас, делает для себя хоть малое различие в Вечном, тогда есть у него страх, поистине, сам Вечный становится ужасом для такого знающего, который не мыслит. Об этом гласит Писание.
Восьмая глава
bhīṣā’smādvātaḥ pavate ǀ bhīṣodeti sūryaḥ ǀ bhīṣā’smādagniścendraśca ǀ
mṛtyurdhāvati pañcama iti ǁ saiṣā’’nandasya mīmāṁsā bhavati ǀ yuvā syāt
sādhuyuvā’dhyāyakaḥ ǀ āśiṣṭho draâhiṣṭho baliṣṭhaḥ ǀ tasyeyaṁ pṛthivī sarvā
vittasya pūrṇā syāt ǀ sa eko mānuṣa ānandaḥ ǀ te ye śataṁ mānuṣā
ānandāḥ ǀ sa eko manuṣyagandharvāṇāmānandaḥ ǀ śrotriyasya cākāmahatasya ǀ
te ye śataṁ manuṣyagandharvāṇāmānandāḥ ǀ sa eko devagandharvā-
ṇāmānandaḥ ǀ śrotriyasya cākāmahatasya ǀ te ye śataṁ devagandharvā-
ṇāmānandāḥ ǀ sa ekaḥ pitöṇāṁ ciralokalokānāmānandaḥ ǀ śrotriyasya
cākāmahatasya ǀ te ye śataṁ pitöṇāṁ ciralokalokānāmānandāḥ ǀ sa eka
ājānajānāṁ devānāmānandaḥ ǀ śrotriyasya cākāmahatasya ǀ te ye
śatamājānajānāṁ devānāmānandāḥ ǀ sa ekaḥ karmadevānāṁ devā-
nāmānandaḥ ǀ ye karmaṇā devānapiyanti ǀ śrotriyasya cākāmahatasya ǀ te ye
śataṁ karmadevānāṁ devānāmānandāḥ ǀ sa eko devānāmānandaḥ ǀ śrotriyasya
cākāmahatasya ǀ te ye śataṁ devānāmānandāḥ ǀ sa eka indrasyānandaḥ ǀ
śrotriyasya cākāmahatasya ǀ te ye śatamindrasyānandāḥ ǀ sa eko
bṛhaspaterānandaḥ ǀ śrotriyasya cākāmahatasya ǀ te ye śataṁ
bṛhaspaterānandāḥ ǀ sa ekaḥ prajāpaterānandaḥ ǀ śrotriyasya cākāmahatasya ǀ
te ye śataṁ prajāpaterānandāḥ ǀ sa eko brahmaṇa ānandaḥ ǀ śrotriyasya
cākāmahatasya ǀ
sa yaścāyaṁ puruṣe ǀ yaścāsāvāditye ǀ sa ekaḥ ǀ sa ya evaṁvit ǀ
asmāllokāt pretya ǀ etamannamayamātmānamupasaṅkrāmati ǀ etaṁ prāṇamaya-
mātmānamupasaṅkrāmati ǀ etaṁ manomayamātmānamupasaṅkrāmati ǀ etaṁ
vijñānamayamātmānamupasaṅkrāmati ǀ etamānandamayamātmānamupasaṅ-
krāmati ǀ tadapyeṣa śloko bhavati ǁ