(2) avidya kshetram uttaresham prasupta-tanu-vichchinnodaranam (55)
(2) anityashuchi-duhkhanatmasu nitya-shuchi-sukhatmakhyatir avidya (56)
(2) drig-darshana-shaktyor ekatmatevasmita (57)
(2) sukhanushayl ragah (58)
(2) duhkhanushayi dveshah (59)
(2) svarasavahi vidusho'pi tatha rudho'bhiniveshah (60)
(2) te pratiprasava-heyah sukshmah (61)
(2) dhyana-heyas tad-vrittayah (62)
(2) klesha-mulah karmashayo drishtadrishta-janma-vedaniyah (63)
(2) sati mule tad-vipako jaty-ayur-bhogah (64)
(2) te hlada-paritapa-phalah punyapunya-hetutvat (65)
(2) parinama-tapa-sanskara-duhkhair guna-vritti-virodhach cha duhkham eva sarvam vivekinah (66)
(2) heyam duhkham anagatam (67)
(2) drashtri-drishyayoh sanyogo heya-hetuh (68)
(2) prakasha-kriya-sthiti-shilam bhutendriyatmakam bhogapavargarthem drishyam (69)
(2) visheshavishesha-lingamatralingani gunaparvani (70)
(2) drashta dristhimatrah shuddho'pi pratyayanupashyah (71)
(2) tad-artha eva drishyasyatma (72)
(2) kritartham prati nashtam apy anashtam tad-anya-sadharanatvat (73)
(2) sva-svami-shaktyoh svarupopalabdhi-hetah sanyogah (74)
(2) tasya hetur avidya (75)
(2) tad-abhavat sanyogabhavo hanam tad drisheh kaivalyam (76)
(2) viveka-khyatir aviplava hanopayah (77)
(2) tasya saptadha pranta-bhumih prajna (78)
(2) yoganganushthanad ashuddhikshaye jnanadiptir a viveka-khyateh (79)
(2) yama-niyamasana-pranayama-pratyahara-dharana-dhyana-samadhyayo'shtavangani (80)
(2) tatra ahimsa-satyasteya-brahmacharyaparigraha yamah (81)
(2) ete jati-desha-kala-samayanavachchimah sarvabhauma mahavratam (82)
(2) shaucha-santosha-tapah-svadhyayeshvara-pranidhanani niyamah (83)
(2) vitarka badhane pratipaksha bhavanam (84)
(2) vitarka himsadayah krita-karitanumodita lobha-krodha-moha-purvaka mridu-madhyadhimatra duhkhajnananantaphala iti pratipaksha-bhavanam (85)
(2) ahimsa-pratishthayam tat-sanniddhau vairatyagah (86)
(2) satya-pratishthayam kriya-phalashrayatvam (87)
(2) asteya-pratishthayam sarva-ratnopasthanam (88)
(2) brahmacharya-pratishthayam virya-labhah (89)
(2) aparigraha-sthairye janma-kathanta-sanbodhah (90)
(2) shauchat svanga-jugupsa parair asansargah (91)
(2) sattvashuddhi-saumanasyaikagryendriyajayatma-darshana-yogyatvani cha (92)
(2) santoshad anuttamah sukha-labhah (93)
(2) kayendriya-siddhir ashuddhi-kshayat tapasah (94)
(2) svadhyayad ishta-devata-sanprayogah (95)
(2) samadhi-siddhir ishvara-pranidhanat (96)
(2) sthira-sukham asanam (97)
(2) prayatna-shaithilyananta-samapattibhyam (98)
(2) tato dvandvanabhighatah (99)
(2) tasmin sati shvasa-prashvasayor gativichchedah pranayamah (100)
(2) bahyabhyantara-stambha-vrittir deshakala-sankhyabhih paridrishto dirghasukshmah (101)
(2) bahyabhyantara-vishayakshepi chaturthah (102)
(2) tatah kshiyate prakashavaranam (103)
(2) dharanasu cha yogyata manasah (104)
(2) sva-vishayasanprayoge chitta-svarupanukara ivendriyanam pratyaharah (105)
(2) tatah parama vashyatendriyanam (106)
III. VIBHUTI PADA
(3) desha-bandhash chittasya dharana. (107)
(3) tatra pratyayaikatanata dhyanam (108)
(3) tad evarthamatra-nirbhasam svarupa-shunyam iva samadhih (109)
(3) trayam ekatra sanyamah (110)
(3) taj-jayat prajnalokah (111)
(3) tasya bhumishu viniyogah (112)
(3) trayam antarangam purvebhyah (113)
(3) tad api bahirangam nirbijasya (114)
(3) vyutthana-nirodha-sanskarayor abhibhava-pradhurbhavan nirodha-kshana-chittanvayo nirodha-parinamah (115)
(3) tasya prashanta-vahita sanskarat (l16)
(3) sarvarthataikagratayoh kshayodayau chittasya samadhi-parinamah (117)
(3) tatah punah shantoditau tulya-pratyayau chittasyaikagrata-parinamah (118)
(3) etena bhutendriyeshu dharma-lakshanavastha-parinama vyakhyatah (119)
(3) shantoditavyapadeshya-dharmanupati dharmi (120)
(3) kramanyatvam parinamanyatve hetuh (121)
(3) parinama-traya-sanyamad atitanagata-jnanam (122)
(3) shabdartha-pratyayanam itaretaradhyasat sankaras tat-pravibhaga-sanyamat sarva-bhuta-ruta-jnanam (123)
(3) sanskara-sakshatkaranat purva-jatijnanam (124)
(3) pratyayasya para-chitta-jnanam (125)
(3) na cha tat salambanam tasyavishayi-bhutatvat (126)
(3) kaya-rupa-sanyamat tad-grahya-shakti-stambhe chakshuh-prakashasanprayoge'ntardhanam (127)
(3) etena sthabdady antardhanam uktam (128)
(3) sopakramam nirupakramam cha karma tat-sanyamad aparanta-jnanam arishtebhyo va (129)
(3) maitry-adishu balani (130)
(3) baleshu hasti-baladini (131)
(3) pravritty-aloka-nyasat sukshma-vyavahita-viprakrishta-jnanam (132)
(3) bhavana-jnanam surye sanyamat (133)
(3) chandre tara-vyuha-jnanam (134)
(3) dhruve tad-gati-jnanam (135)
(3) nabhi-chakre kaya-vyuha-jnanam (136)
(3) kantha-kupe kshut-pipasa-nivrittih (137)
(3) kurma-nadyam sthairyam (138)
(3) murdha-jyotishi siddha-darshanam (139)
(3) pratibhad va sarvam (140)
(3) hridaye chitta-sanvit (141)
(3) sattva-purushayor atyantasankirnayoh pratyayavishesho bhogah pararthat svartha-sanyamat purusha-jnanam (142)
(3) tatah pratibha-shravana-vedanadarshasvada-vartta jayante (143)
(3) te samadhav upasarga vkyutthane siddhayah (144)
(3) bandha-karana-shaithilyat prachara-sanvedanach cha chittasya para-shariraveshah (145)