Utpala-Vaisnava,
Цитаты на санскрите
Вступление
Durvijneya hi savastha kimapyetad anuttaram.
Глава I
Парадвайта. Абсолютная недвойственность
Brahmapistam avidyaya saha tato naikanta-vado pyayam.
Avidyaya ityanirvacya-rupaya. Ayam Brahma-vado’pi naikanta-vado, na niscitadvaita-vadah iti.
Vivarto hyasatya-rupa-nirbhasanetyuktam; nirbhasate casatyam ceti katham iti tu na cintitam.
Avidya canirvacya, vaicitryam cadhatte, iti vyahatam.
Eka-padena Brahma-vivartavado’pi nanyah siddah iti dhvanati.
Pasu-pramatrnam astyakhyati-rupo mohah. Karanam casyesvara-saktiriti svarupatah karanatasca nirvacyataiva. Na khalvanirvacyakarah kascid avidyatma mohah. Avastutvenasyeyad-vaicitryaprathanasamarthya-sambhavat. Sambhave va purnam eva vastutvam, nanirvacyata.
Ityesa hi na Samkhyeya napi VaidantikI drg, api tu Saivyeva.
Antargata-visva-viirya-samucchalattamaka-visarga-vislsananda-saktyeka-ghanam Brahma brhad vyapakam brmhitam ca.
Natu Vedanta-pathakangikrta’-sunya-vadavidura-varti-Brahmadarsana iva.
Ata eva bhedabhedayor virodham duhsamartham-abhimanya-manair ekair avidyatvena anirvacyatvam aparaiscabhasa-lagnataya samvrtatvam abhidadhadbhir atma parasca vancitah.
Cidrupasyaikatvam yadi vastavam, bhedah punar ayam avidyopaplavad ityucyate, tada kasyayam avidyopaplavah iti na sartgacchate. Brahmano hi Vidyaikarupasya katham avidyarupata? Na canyah kascid asti vastuto jivadir yasyavidya bhavet.
Anirvacyeyamavidyeti cet, Kasyanirvacyeti na vidmah. Svarupena ca bhati na ca nirvacyeti kimetat? Yuktya nopapadyate iti cet, samvedana-tiraskarini ka khalu yuktir nama. Anupapatisca bhasamanasya kanya bhavisyati.
Samvid-rupam Brahma abhinnam cakastyavikalpake, vikalpabalattu bhedoyam.
Kasyayam Vikalpanavyaparo nama? Brahmanas-ced avidya-yogo, na canyosti.
Avikalpakam ca satyam vikalpakam asatyam, iti kuto vibhago; bhasamanasyavisesat.
Bhasamanam-avadhirya agama-pramanakoyam-abhedah iti ced, agamo’pi bhedatmaka eva-vastubhutah.
Vastavam cidekatvam abhyupagamyapi tasya kartrtva-laksana bhinnarupa-samavesatmika kriya nopapadyate. Paramarsa-svarupam tu svatantryam yadi bhavati tadopapadyate sarvam.
Idam hi tat paradvaitam bheda-tyagagrahau na yat.
Amusmin paramadvaite prakasatmani ko’parah.
Paramadvaya-drstim tat Samsrayeh saranam mahat.
Ucyate nadvaye’musmin dvaitam nastyeva sarvatha: uktam hi bhedavan-dhye’pi vibhau bhedavabhasanam.
Kintu durghatakaritvat Svacchandyan-nirmaladasau; Svatmapracchadana-krida Panditah Paramesvarah.
Asthasyad ekarupena vapusa cen mahesvarah:
Mahesvaratvam samvittvam tadatyaksyad ghatadivat.
Etau bandha-vimoksau ca Paramesa-svarupatah;
Na bhidyete na bhedo hi Tattvatah Paramesvare.
Idam sandhana-kalika-parinisthita-buddhina;
Acaryanarasimhena Pratyaksadvayamucyate.
Tasmad visayabhimatam vastu $arirataya grhitva tavannirb-hasamana atmaiva prakasate viccheda-sunyah.
Prakasamana-svabhavatve visayo’pi sarvatmana prakasa eva nimagna iti prakasah prakasate ityetavan-matra-paramart- hatve kah sarvajna-sarvajna-vibhagah.
Ajnata-paryaya-pada-sthitin prati
Prayujyate padapa esa bhuruhah;
Kumbho ghatasceti tathaiva bhanyate
Mahesvarah sarvarmidam jagattviti.
Idam hi tat paradvaitam bheda-tyaga-grahau na yat.
Ata eva hi bhedo’sti na kascid yo mahesvaram;
Advayam samprabhindita prakasananda-sundaram.
Idam dvaitam idam neti Tadidam ca dvayadvayam;
Iti yatra samam bhati Tadadvayam udahrtam.
Evam svatantrya-purnatvad Atidrghata-karyayam;
Kena nama na rupena Bhasate Paramesvarah.
Niravaranamabhati Bhatyavrta-nijatmakah;