Ketaki-kusuma-saurabhe bhrsam Bhriiga eva rasiko na maksika, Bhairaviya-paramadvayarcane Ko’pi rajyati Mahesa-coditah.
Глава X
Эстетика в Кашмирском Шиваизме
Laksaiko'pi sa kascideva saphali-kurvita yatnam mama.
Bhramyanto bhramayanti manda-dhisanas te jantu-cakra jadam;
Svatmikrtya gunabhidhana-vasato baddhva drdham bandkanaih.
Bahubhir api so'hameva bhramitas tattvopadesakam-manyaih; Tattvam iti varnyugamapi yesam rasana na pasparsa.
Gitadi-visayasvada sama-saukhyaikatatmanah;
Yoginas tan-mayatvena Mano-rudhestadamata.
Tatra ya svara-sandarbha-subhaga nada-rupini;
Sa sthula khalu pasyanti Varnadya-pravibhagatah.
Yattu carmavanaddhadi kincit tatraisa yo dhvanih;
Sa sphutasphuta-rupatvan Madhyama sthula-rupini.
Asmin sthulatraye yattad anusandhanamadivat;
Prthak prthak tat tritayam suksmamityabhisabdyate,
adjam karomi madhuram vadayami bruve vacah;
Prthagevanusandhana-trayam samvedyate kila.
Etasyapi trayasyadyam yadrupamanupadhimat;
Tat param tritayam tatra Sivah paracidatmakah.
Tadasyam nada-rupaya sa vitsavidha-vrttitah;
Sajatya tanmayibhutir-jhagityevopalabhyate.
Vama-sri-pani-padma-sphurita-nakha-mukhair vadayan nada-vinam.
Tatha hi madhure gite sparse va candanadike;
Madhyasthya-vigame yasau hrdaye spandamanata.
Ananda-saktih saivokta yatah sakrdayo janah.
Yesam na tanmayibhutis te dehadinimajyanam;
Avidanto’ magna-samvin-manas tvahrdyaya iti.
Ye ye bhava hladina iha drsyah subhaga-sundara-krtayah;
Tesam anubhava-kale svasthiti-pariposnam satamarca.
Anande mahati prapte drste va bandhave cirat;
Anandamudgatam dhyatva Tallayas tanmana bhavet.
Yatra yatra manas-tustir manas tatraiva dharayet;
Tatra tatra parananda-svarupam sampravartate.
Глава XI
Понятие виласы в Кашмирском Шиваизме
Abhinava-ramaniyam saccidananda-kanda
Sva-nava-nava-vilasollasanaika-pravinam:
Anubhava-surahasya mangalam maftgalanam
Adhi hrdi Paramesam maunamevasraye’ham.
Svatmanam sva-vilasena visva-rupena bhasayan:
Nityoditah Ko’pi devo jayatyatma Parah Sivah.
So’yam vilasa evasya saktirityudito budhaih:
Sivasakti-svarupabhyam vyavaharaya halpate.
Vilaso na svato bhinno vilasadapi na svayatnah
Tadetat saccidanandam advaitam paramarthikam.
Taistair darsanikais-tattad-rupenayam nirupyate:
Ayameva vilaso’sya sphutam satyonubhuyate.
Atmaika eva sadrupah kartrtvadi-vasad-ayam:
Cid-rupatvam vimrsati svanandaya Vilasatah
Svatantrah saccidanandah svatmaramo Mahesvarah,
Paramo’hammaho-rupi svavilaso jayatyasau.
A-brahma-stamba-paryantam yadvilasa-vasanugam;
Svaprakasah sa Bhagavan svatantrah paramarthatah.
Jivata Sivata caiva sapeksa svavilasatah:
Aparamarthiki nunam kalpyate svatmanaiva hi.
Avastha-dvitayatitam paripurnam kimapyaho:
Saccidananda-svarupam ahamtattvam tadasmyaham.
Sva-vilasa-svarupa sa vidyavidya-svarupini:
Mahavidya mahamaya paripurna jayatyasau.
Vilasollasitattvena Vidyavidye to cetane.
Apurnatvad jade te sto jadajade ime tatah.
Sva-vilasenavarudhah aruru-ksuh svayecchaya:
Arohate sadanando nairmalyollasa-panditah.
Sva-vilasena sarvani Kurvan karmani sarvada;
Dipa-vat saksimatro’yam vyavaharaya kalpate.
Nija-sahaja-vilasollasitam visvarupam
Anupama-citi-vahnavahutim homayantah:
Nija-vilasita-purnananda-piyusa-panair
Adhi-hrdi vija-yante purna-nairmalya-bhajah,
Kurvam sadaiva vasudhadi-sivanta-tattva
Rupamprapancamakhilam sva-vilasa-matrat;
Kartrtva-lesa-rahitah khalu yo ‘dvitiyah
Svatma sadaiva nanu rajati purna-karta.
Издательство
«ГАНГА»
Мы специализируемся на выпуске книг по восточному и западному мистицизму и его прикладным аспектам. Наши темы: адвайта, йога, тантра, кашмирский шиваизм, буддизм, даосизм, дзэн, цигун, боевые искусства, фэншуй, магические искусства, мистическое христианство, русское и западно-европейское язычество, квантовая физика и др.
Наши издания включают качественные переводы с санскрита, тибетского, древнекитайского, китайского, немецкого и английского языков, а также труды отечественных авторов.