Avrtanavrto bhati Bahudha bheda saftgamat.
Nimnam tadaga-paniyam Kah pravartayitum ksamah;
Paripurne tatas tasmin Pravahah sarvatomukhah.
Глава II
Теистический абсолютизм и духовный реализм
Samvrtir vikalpa-buddhis, tadvasaducyatam samvrti-satyatvam satyat-vasyaiva tu prakaras tat.
Cinmayatve 'vabhasanam antareva sthitis sada;
Mayaya-bhasamanana bhahyatvad bahirapyasau.
Kriya-sambhandha-samanya-dravya-dik-kala-buddhayah;
Satyah sthairyopayogabhyam ekanekasraya matah.
Глава V
Четыре вида речи
Anadinidhanam Brahma Sabda-tattvam Yadaksaram
Vivartate'rtha-bhavena prakriya jagato Yatah.
Citih pratyavamar'satma para vak svarasodita;
Svatantryatnetan mukhyam tad aisvaryam paramatmanah;
Sa sphuratta mahasatta desa-kalavisesini;
Saisa sarataya prokta hrdayam paramesthinah;
Atmanamata evayam jneyikuryat…
Brahma brhad vyapakam brmhitam Ca; Na tu Vedanta-pathakangikrta-kevala-sunyavadaviduravarti-brahma-darsana iva.
Глава VIII
Шактипата в Кашмирском Шиваизме
Тепа raga-ksayat karma-samyat sukrta-gauravat;
Mala-pakat suhrd-yogad bhakter bhavacca sevanat.
Abhyasad vasanobhedat saskara-paripakatah;
Mithya-jnana-ksayat karma-sannyasat kamya-vicyuteh.
Samyaccittasya sa saktih patatiti yaducyate;
Tadasan nanu tatrapi nimnittantara-marganat.
Anavasthatiprasanga-sambhavabhava-yogatah;
Anyonyairaya-nihsreni-cakrakadyupapatatah.
Tasyaiva hi prasadena bhaktirutpadyate nrnam;
Yaya yanti param siddhim tad-bhava-gata-manasah.
Animittas tatha cayam sakti-pato mahesituh.
Upajagmur ato’napayinlm $iva-$aktim na ca tam vina bhavet;
Apavarga-padam yato mudha, para-sastresu vimoksa samkatha.
Ittham purana-sastradau, saktih sa paramesvari;
Nirapeksaiva kathita, sapeksatve hyanisata.
Nayamatma pravacanena labhyo na medhaya na bahuna srutena;
Yamevaisa vrnutena labhyas Tasyaisa atma vivrnute tanu svam.
Esa hyevainam sadhu karma karayati tam
Yamebhyo lokebhya unninisate, esa u tvasadhu karma karayati
tam Yamadho ninisate.
Tvam bhaktya priyase bhaktih prite tvayi ca natha yat;
Tadanyonyasrayam yuktam yatha vettha tvameva tat.
Yah prasada-lava isvarasthito
Ya ca bhaktiriva mamupeyusi
Tau paraspara-samanvitau kada
Tadrse vapusi rudhimesyatah.
Jnanasya parama bhumir yogasya parama dasa;
Tvad-bhaktir ya vibho
karhi purna me syat tadarthita.
Mukti-samjna vipakvaya bhaktereva tvayi prabho;
Tasyam adya-dasarudha mukta-kalpa vayam tatah.
Asthasyad eka-rupena vapusa cen mahesvarah;
mahesvaratvam samvittvam tadatyaksyad ghatadivat.
Iti ced — “Ala grantha-dharana-vacana-vyakhyana-vicaranadi-mithya-yasena. Parityajya evayam guru-bharah. Tusnim-bhava- saranaireva stheyam. Bhagavad-icchaivottaraniyamuttarayet.” Ucyate — “Tadicchaivanugra-hatma evam-vicaranayam paryava-sayayati; Na khalu padaprasarikayaiva sukham sayanair bhunjanaisca svayamavimrsadbhih svapeksa-tivra-taradi-paramesvaranugrahot-pannadhika-suksma-tama-vimarsa- kusala-dhisana-parisilana-paran-mukhair va sthatavyam, iti”.
Svabhavajena kaunteya, nibaddhah svena karmana;
Kartum necchasiyan mohat, karisyasyavaso’pi tat.
Глава IX
Йога в системе Трика
Pranayamo па kartavyah sariram yena pidyate.
Tathahi gururadiksad bahudha svaka-sasane,
Anadara-viraktyaiva galantidriya-vrttayah,
Yavattu viniyamyante tavattavad vikurvate.
Svam panthanam hayasyeva manaso ye nirundhate,
Tesam tatkhandanayogad dhavatyutpatha-kotibhih.
Nimajjamanamapyetad mano vaisayike rase,
Nantarardratvamabhyeti nischidram tumbakam yatha.
Yogam ekatvam icchanti vastuno'nyena vastuna.
Susuptam tu dehadyanadara-krtam acira-kalam ca, iti visesah.
Tatrapi srama-krtam nidra, dhatudosakrtam murccha, dravyakrtam madonma-dadi, svatantrya-krtam samadhir ityavan-tara-bhedah.
Natirahasyam ekatra khyapyam na ca sarvatha gopyam iti hi asmad-guravah.