na ka~ncana vasatau pratyacakita tad vratam tasmad yaya kaya ca vidhaya
bahvannam prapnuyat aradhyasma annamityacakate etad vai mukhato‘nnam
raddham mukhato’sma annam radhyate etad vai madhyato’nnam raddham
madhyato’sma annam radhyate etad va antato’nnam raddham antato’sma
annam radhyate ya evam veda kema iti vaci yogakema iti praapanayo
karmeti hastayo gatiriti padayo vimuktiriti payau iti manui
samaj~na atha daivi tptiriti vau balamiti vidyuti ya'sa iti
pa'suu jyotiriti nakatreu prajatiramtamananda ityupasthe sarvamitya-
ka'se tatpratihetyupasita pratihavan bhavati tanmaha ityupasita mahan
bhavati tanmana ityupasita manavan bhavati tannama ityupasita
namyante’smai kama tad brahmetyupasita brahmavan bhavati tad
brahmaa parimara ityupasita paryeam mriyante dvianta sapatna pari
ye’priya bhratvya sa ya'scayam purue ya'scasavaditye sa eka sa ya
evamvit asmallokat pretya etamannamayamatmanamupasakramya etam
praamayamatmanamupasakramya etam manomayamatmanamupasa-
kramya etam vij~nanamayamatmanamupasakramya etamanandamaya-
matmanamupasakramya imallokan kamanni kamarupyanusa~ncaran etat
sama gayannaste ha vu ha vu ha vu ahamannamahamannamahamannam
ahamannado’hamannado’hamannada aham 'slokakdaham 'slokakdaham
'slokakt ahamasmi prathamaja tasya purvam devebhyo‘mtasya nabhayi
yo ma dadati sa ideva mava ahamannamannamadantamadmi aham
vi'svam bhuvanamabhyabhavam suvarna jyoti ya evam veda ityupaniat
saha navavatu saha nau bhunaktu saha viryam karavavahai tejasvi
navadhitamastu ma vidviavahai OM 'santi 'santi 'santi