asad va idamagra asit tato vai sadajayata tadatmana svayamakuruta
tasmat tatsuktamucyata iti yad vai tat suktam raso vai sa rasa
hyevayam labdhvanandi bhavati ko hyevanyat ka prayat yadea aka'sa
anando na syat ea hyevanandayati yada hyevaia etasminnad'sye-
‘natmye’nirukte’nilayane’bhayam pratiham vindate atha so’bhayam gato
bhavati yada hyevaia etasminnudaramantaram kurute atha tasya bhayam
bhavati tattveva bhayam viduo manvanasya tadapyea 'sloko bhavati
Вначале вся эта Вселенная, все это было Не-Сущим и Не-Проявленным, из чего родилось это явленное Существование. Оно само сотворило себя – и никто иной. Поэтому говорят о нем – ладно и прекрасно сделано. Вот это, что ладно и прекрасно сделано, воистину, это не что иное, как радость по ту сторону существования. Когда человек обретает эту радость, тогда это творение исполняется блаженства; ибо кто мог бы так потрудиться, чтобы совершить вдох, или кто нашел бы силу совершить выдох, если бы не было этого Блаженства в небе его сердца, в эфире внутри его существа? Это Он есть источник Блаженства; ибо когда Дух, который внутри нас, находит Незримого, Бестелесного, Неопределимого и Безосновного Вечного, свое прибежище и прочную основу, тогда он минует предел Страха. Но когда Дух, который внутри нас, делает для себя хоть малое различие в Вечном, тогда есть у него страх, поистине, сам Вечный становится ужасом для такого знающего, который не мыслит. Об этом гласит Писание.
Восьмая глава
bhia’smadvata pavate bhiodeti surya bhia’smadagni'scendra'sca
mtyurdhavati pa~ncama iti saia’’nandasya mimamsa bhavati yuva syat
sadhuyuva’dhyayaka a'siho dra^ahiho baliha tasyeyam pthivi sarva
vittasya pura syat sa eko manua ananda te ye 'satam manua
ananda sa eko manuyagandharvaamananda 'srotriyasya cakamahatasya
te ye 'satam manuyagandharvaamananda sa eko devagandharva-
amananda 'srotriyasya cakamahatasya te ye 'satam devagandharva-
amananda sa eka pit"oam ciralokalokanamananda 'srotriyasya
cakamahatasya te ye 'satam pit"oam ciralokalokanamananda sa eka
ajanajanam devanamananda 'srotriyasya cakamahatasya te ye
'satamajanajanam devanamananda sa eka karmadevanam deva-
namananda ye karmaa devanapiyanti 'srotriyasya cakamahatasya te ye
'satam karmadevanam devanamananda sa eko devanamananda 'srotriyasya
cakamahatasya te ye 'satam devanamananda sa eka indrasyananda
'srotriyasya cakamahatasya te ye 'satamindrasyananda sa eko
bhaspaterananda 'srotriyasya cakamahatasya te ye 'satam
bhaspaterananda sa eka prajapaterananda 'srotriyasya cakamahatasya
te ye 'satam prajapaterananda sa eko brahmaa ananda 'srotriyasya
cakamahatasya
sa ya'scayam purue ya'scasavaditye sa eka sa ya evamvit
asmallokat pretya etamannamayamatmanamupasakramati etam praamaya-
matmanamupasakramati etam manomayamatmanamupasakramati etam
vij~nanamayamatmanamupasakramati etamanandamayamatmanamupasa-
kramati tadapyea 'sloko bhavati