Кама сделал это, я не делал этого, Кама делает это, Кама - действующий, Кама
побуждает действовать других. Сваха тебе, о Кама (1).
Манйю сделал это, я не делал этого, Манйю - действующий, Манйю побуждает
действовать других. Сваха тебе, о Манйю (2).
В действительности Кама символизирует природу эмоций и страстей человека, а
Манью - природу низшего разума. Кама и Манью символизируют Пранамайю и
Маномайякошу соответственно.
(6) Затем - приветствие Востоку.
(7) Ом, приветствие Югу.
(8) Ом, приветствие Северу.
(9) Ом, приветствие Верху.
(10) Ом, приветствие Низу.
(11) Ом, приветствие Антарикше.
XVI. ПРЕДЛОЖЕНИЕ АРГХЬИ СОЛНЦУ
OM namo vivasvate brahman bhaasvate viSNutejase |
jagat savitre shucaye savitre karmadaayine || 1 ||
OM ehi suurya sahasraaMsho tejoraashe jagatpate |
anukampaya maam bhaktaM gR^ihaaNaardhyaM divaakara || 2 ||
eSo .arghaH oM shriisuuryaaya namaH |
Затем Солнцу предлагается аргхья, со следующими мантрами:
Приветствие Вивасвату, о Брахман, приветствие Лучезарному, обладателю
энергии Вишну. Приветствие Создателю мира, Чистому, Прародителю,
Наделяющему плодами деяний. (1)
Приди, о Сурья, обладатель тысячи лучей, вместилище всех энергий, Владыка
мира, с милостью ко мне, преданному тебе; Создатель дня, прими эту аргхью. (2)
Тебе эта аргхья, OM shrii suuryaaya namaH
XVII. ПРИВЕТСТВИЕ СУРЬЕ
|| tataH praNamet ||
praskannaR^iSirgaayatrii ChandaH suuryo devataa suuryanamaskaare viniyogaH |
OM japaakusumasaN^kaashaM kaashyapeyaM mahaadyutim |
dhvaantaariM sarvapaapaghnaM praNato.asmi divaakaram || 1 ||
OM namaH savitre jagadekacakSuSe jagatprasuutisthitinaashahetave |
trayiimayaaya triguNaatmadhaariNe viri~ncinaaraayaNashaN^karaatmane namaH || 2 ||
OM shriisuuryaaya namaH |
Затем пусть он выразит приветствие, посредством следующих мантр:
Винийога: Риши - Прасканна, размер - гайятри, девата - Сурья, назначение -
приветствие Сурьи.
Ом, приветствие Создателю дня, цветом подобного цветку джава, обладателю
могучего света, сыну Кашьяпы, врагу тьмы и уничтожителю всех грехов;
почтительно кланяюсь Творцу дня. (1)
Приветствие Савитри, Единому Оку мира, причине творения, поддержания и
уничтожения мира, состоящему из трех Вед, поддерживающему тройственную
Пракрити, вмещающему в себя Виринчи, Нараияну и Шанкару. (2)
Ом, приветствие Господу Сурье.
XVIII. ОБЩАЯ ПРАНАМА
|| saamaanyapraNaamam ||
OM namo brahmaNyadevaaya gobraahmaNahitaaya ca |
Jagaddhitaaya kR^iSNaaya govindaaya namo namaH ||
|| iti praataHsandhyaavidhiH ||
"Ом, приветствие Брахманья-деве, благосклонному к миру и мудрецам,
благосклонному к Вселенной, Кришне, Говинде, приветствия, приветствия".
На этом завершается утренняя сандхья.
Полуденная сандхья
|| atha madhyaahnasandhyaavidhiH ||
sarvam praataHsandhyaavat |
aacamana suuryo upasthaanagaayatridhyaanaavaahanajapasamarpaN adiN^
namaskaareSveva visheSaH |
I. АЧАМАНА
|| atha aacamanam ||
aapaH punantviti puutaR^iSiH pR^ithvii devataa aSTiChandaH aacamane viniyogaH |
OM aapaH punaMtviti viSNurR^iSiranuSTupChandaH aapodevataa aacamane
viniyogaH |
aapaH punaM tu pR^ithiviiMpR^ithivii puutaa puunaatu maaM |
punaM tu brahmaNaspatirbrahmapuutaa puunaatu maaM |
yaducChiSTamabhojyaM yadvaa dushcaritaM mama |
sarvaM punantu maamaapo.asataaM ca pratigrahaM ||
svaahaa ||
(Таиттирийя Араньяка, X.23.1)
ityanena triraacamya puurvavanmaarjanamadyamarSaNa~nca kR^itvaa oM
sandehanaamaa raakSasaa vinashyantu iti vicintya gaayatryai suuryaaya ca
jalaa~njalitrayaM dadyaat |
II. СУРЙОПАСТХАНАМ
|| tataH suuryopasthaanaM ||
Риг Веда, I.50.1-13
udutyamiti trayodasharccasya suuktasya praskaNvaR^iSiH suuryodevataa
gaayatrii ChandaH suuryopasthaane viniyogaH |
OM udutyaM jaatavedasaM devaM vahanti ketavaH |
dR^ishe vishvaaya suuryam || [A.B, XIII.2.16]
OM apatye taayavo yathaa nakSatraa yantyaktabhiH |
suuraaya vishvacakSase || 2 ||
OM adR^ishramasya ketavo virashmayo janaaM anu |
bhraajanto .agnayo yathaa || 3 ||
OM taraNirvishvadarshato jyotiSkR^idasi suuryaH |
vishvamaabhaasirocanam || 4 ||
OM pratyaN^devaanaaM vishaH pratyaN^N^udeSi maanuSaan |
pratyaN^vishvaaM svardR^ishe || 5 ||
OM yenaapaavaka cakSusaa bhuuraNyantaM janaaM anu |
tvaM varuNa pashyasi || 6 ||
OM vi dyaameSi rajaspR^ithvahaa mimaano aktubhiH |
pashyan janmaani suuryaM || 7 ||
OM sapta tvaa harito rathe vahanti deva suurya |
shociSkeshaM vicakSaNa || 8 ||
OM ayukta sapta shundhyuvaH suuro rathasya naptyaH |
taabhiryaati svayuktibhiH || 9 ||
OM udvayaM tamasaspari jyotiH pashyanta uttaram |
devaM devatraa suuryamaganma jyotiruttamam || 10 ||
OM udyannadya mitramaha aarohannuttaraaM divam |
hR^idrogaM mama suurya harimaaNa~nca naashaya || 11 ||
OM shukeSu me harimaaNaM ropaNaakaasu dadhmasi |
atho haaridraveSu me harimaaNaM nidadhmasi || 12 ||
OM udagaadayamaadityo vishvena sahasaa saha |
dviSantaM mahyaM randhayanmo aham dviSate radham || 13 ||
III. ГАЙЯТРИ ДХЬЯНА
|| tato gaayatriidhyaanam ||
kR^iSNaaM caturbhujaaM shaN^khacakragadaapadmahastaaM garuDaaruDhaaM
piitaambaradharaaM viSNoH sadR^isharuupaaM viSNudaivatyaaM yajurvedaraktiiM
yuvatiiM ravimaNDalamadhyasthaaM saavitriiM dhyaayet |
IV. АВАХАНА
|| tataH aavaahanam ||